सुबन्तावली ?प्रत्याख्यातव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्याख्यातव्यः प्रत्याख्यातव्यौ प्रत्याख्यातव्याः
सम्बोधनम्प्रत्याख्यातव्य प्रत्याख्यातव्यौ प्रत्याख्यातव्याः
द्वितीयाप्रत्याख्यातव्यम् प्रत्याख्यातव्यौ प्रत्याख्यातव्यान्
तृतीयाप्रत्याख्यातव्येन प्रत्याख्यातव्याभ्याम् प्रत्याख्यातव्यैः प्रत्याख्यातव्येभिः
चतुर्थीप्रत्याख्यातव्याय प्रत्याख्यातव्याभ्याम् प्रत्याख्यातव्येभ्यः
पञ्चमीप्रत्याख्यातव्यात् प्रत्याख्यातव्याभ्याम् प्रत्याख्यातव्येभ्यः
षष्ठीप्रत्याख्यातव्यस्य प्रत्याख्यातव्ययोः प्रत्याख्यातव्यानाम्
सप्तमीप्रत्याख्यातव्ये प्रत्याख्यातव्ययोः प्रत्याख्यातव्येषु

समास प्रत्याख्यातव्य

अव्यय ॰प्रत्याख्यातव्यम् ॰प्रत्याख्यातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria