सुबन्तावली ?प्रत्यादेष्टृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यादेष्टा प्रत्यादेष्टारौ प्रत्यादेष्टारः
सम्बोधनम्प्रत्यादेष्टः प्रत्यादेष्टारौ प्रत्यादेष्टारः
द्वितीयाप्रत्यादेष्टारम् प्रत्यादेष्टारौ प्रत्यादेष्टॄन्
तृतीयाप्रत्यादेष्ट्रा प्रत्यादेष्टृभ्याम् प्रत्यादेष्टृभिः
चतुर्थीप्रत्यादेष्ट्रे प्रत्यादेष्टृभ्याम् प्रत्यादेष्टृभ्यः
पञ्चमीप्रत्यादेष्टुः प्रत्यादेष्टृभ्याम् प्रत्यादेष्टृभ्यः
षष्ठीप्रत्यादेष्टुः प्रत्यादेष्ट्रोः प्रत्यादेष्टॄणाम्
सप्तमीप्रत्यादेष्टरि प्रत्यादेष्ट्रोः प्रत्यादेष्टृषु

समास प्रत्यादेष्टृ

अव्यय ॰प्रत्यादेष्टृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria