Declension table of prativeśika

Deva

MasculineSingularDualPlural
Nominativeprativeśikaḥ prativeśikau prativeśikāḥ
Vocativeprativeśika prativeśikau prativeśikāḥ
Accusativeprativeśikam prativeśikau prativeśikān
Instrumentalprativeśikena prativeśikābhyām prativeśikaiḥ prativeśikebhiḥ
Dativeprativeśikāya prativeśikābhyām prativeśikebhyaḥ
Ablativeprativeśikāt prativeśikābhyām prativeśikebhyaḥ
Genitiveprativeśikasya prativeśikayoḥ prativeśikānām
Locativeprativeśike prativeśikayoḥ prativeśikeṣu

Compound prativeśika -

Adverb -prativeśikam -prativeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria