Declension table of prativaditavya

Deva

MasculineSingularDualPlural
Nominativeprativaditavyaḥ prativaditavyau prativaditavyāḥ
Vocativeprativaditavya prativaditavyau prativaditavyāḥ
Accusativeprativaditavyam prativaditavyau prativaditavyān
Instrumentalprativaditavyena prativaditavyābhyām prativaditavyaiḥ prativaditavyebhiḥ
Dativeprativaditavyāya prativaditavyābhyām prativaditavyebhyaḥ
Ablativeprativaditavyāt prativaditavyābhyām prativaditavyebhyaḥ
Genitiveprativaditavyasya prativaditavyayoḥ prativaditavyānām
Locativeprativaditavye prativaditavyayoḥ prativaditavyeṣu

Compound prativaditavya -

Adverb -prativaditavyam -prativaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria