Declension table of pratisandhāna

Deva

NeuterSingularDualPlural
Nominativepratisandhānam pratisandhāne pratisandhānāni
Vocativepratisandhāna pratisandhāne pratisandhānāni
Accusativepratisandhānam pratisandhāne pratisandhānāni
Instrumentalpratisandhānena pratisandhānābhyām pratisandhānaiḥ
Dativepratisandhānāya pratisandhānābhyām pratisandhānebhyaḥ
Ablativepratisandhānāt pratisandhānābhyām pratisandhānebhyaḥ
Genitivepratisandhānasya pratisandhānayoḥ pratisandhānānām
Locativepratisandhāne pratisandhānayoḥ pratisandhāneṣu

Compound pratisandhāna -

Adverb -pratisandhānam -pratisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria