Declension table of pratirūpita

Deva

MasculineSingularDualPlural
Nominativepratirūpitaḥ pratirūpitau pratirūpitāḥ
Vocativepratirūpita pratirūpitau pratirūpitāḥ
Accusativepratirūpitam pratirūpitau pratirūpitān
Instrumentalpratirūpitena pratirūpitābhyām pratirūpitaiḥ pratirūpitebhiḥ
Dativepratirūpitāya pratirūpitābhyām pratirūpitebhyaḥ
Ablativepratirūpitāt pratirūpitābhyām pratirūpitebhyaḥ
Genitivepratirūpitasya pratirūpitayoḥ pratirūpitānām
Locativepratirūpite pratirūpitayoḥ pratirūpiteṣu

Compound pratirūpita -

Adverb -pratirūpitam -pratirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria