Declension table of pratipraśnottara

Deva

MasculineSingularDualPlural
Nominativepratipraśnottaraḥ pratipraśnottarau pratipraśnottarāḥ
Vocativepratipraśnottara pratipraśnottarau pratipraśnottarāḥ
Accusativepratipraśnottaram pratipraśnottarau pratipraśnottarān
Instrumentalpratipraśnottareṇa pratipraśnottarābhyām pratipraśnottaraiḥ pratipraśnottarebhiḥ
Dativepratipraśnottarāya pratipraśnottarābhyām pratipraśnottarebhyaḥ
Ablativepratipraśnottarāt pratipraśnottarābhyām pratipraśnottarebhyaḥ
Genitivepratipraśnottarasya pratipraśnottarayoḥ pratipraśnottarāṇām
Locativepratipraśnottare pratipraśnottarayoḥ pratipraśnottareṣu

Compound pratipraśnottara -

Adverb -pratipraśnottaram -pratipraśnottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria