Declension table of pratipadārtha

Deva

MasculineSingularDualPlural
Nominativepratipadārthaḥ pratipadārthau pratipadārthāḥ
Vocativepratipadārtha pratipadārthau pratipadārthāḥ
Accusativepratipadārtham pratipadārthau pratipadārthān
Instrumentalpratipadārthena pratipadārthābhyām pratipadārthaiḥ pratipadārthebhiḥ
Dativepratipadārthāya pratipadārthābhyām pratipadārthebhyaḥ
Ablativepratipadārthāt pratipadārthābhyām pratipadārthebhyaḥ
Genitivepratipadārthasya pratipadārthayoḥ pratipadārthānām
Locativepratipadārthe pratipadārthayoḥ pratipadārtheṣu

Compound pratipadārtha -

Adverb -pratipadārtham -pratipadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria