Declension table of pratigrāhya

Deva

NeuterSingularDualPlural
Nominativepratigrāhyam pratigrāhye pratigrāhyāṇi
Vocativepratigrāhya pratigrāhye pratigrāhyāṇi
Accusativepratigrāhyam pratigrāhye pratigrāhyāṇi
Instrumentalpratigrāhyeṇa pratigrāhyābhyām pratigrāhyaiḥ
Dativepratigrāhyāya pratigrāhyābhyām pratigrāhyebhyaḥ
Ablativepratigrāhyāt pratigrāhyābhyām pratigrāhyebhyaḥ
Genitivepratigrāhyasya pratigrāhyayoḥ pratigrāhyāṇām
Locativepratigrāhye pratigrāhyayoḥ pratigrāhyeṣu

Compound pratigrāhya -

Adverb -pratigrāhyam -pratigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria