Declension table of pratibhāsana

Deva

NeuterSingularDualPlural
Nominativepratibhāsanam pratibhāsane pratibhāsanāni
Vocativepratibhāsana pratibhāsane pratibhāsanāni
Accusativepratibhāsanam pratibhāsane pratibhāsanāni
Instrumentalpratibhāsanena pratibhāsanābhyām pratibhāsanaiḥ
Dativepratibhāsanāya pratibhāsanābhyām pratibhāsanebhyaḥ
Ablativepratibhāsanāt pratibhāsanābhyām pratibhāsanebhyaḥ
Genitivepratibhāsanasya pratibhāsanayoḥ pratibhāsanānām
Locativepratibhāsane pratibhāsanayoḥ pratibhāsaneṣu

Compound pratibhāsana -

Adverb -pratibhāsanam -pratibhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria