Declension table of pratiṣṭhitatva

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhitatvam pratiṣṭhitatve pratiṣṭhitatvāni
Vocativepratiṣṭhitatva pratiṣṭhitatve pratiṣṭhitatvāni
Accusativepratiṣṭhitatvam pratiṣṭhitatve pratiṣṭhitatvāni
Instrumentalpratiṣṭhitatvena pratiṣṭhitatvābhyām pratiṣṭhitatvaiḥ
Dativepratiṣṭhitatvāya pratiṣṭhitatvābhyām pratiṣṭhitatvebhyaḥ
Ablativepratiṣṭhitatvāt pratiṣṭhitatvābhyām pratiṣṭhitatvebhyaḥ
Genitivepratiṣṭhitatvasya pratiṣṭhitatvayoḥ pratiṣṭhitatvānām
Locativepratiṣṭhitatve pratiṣṭhitatvayoḥ pratiṣṭhitatveṣu

Compound pratiṣṭhitatva -

Adverb -pratiṣṭhitatvam -pratiṣṭhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria