Declension table of pratiṣṭhāpita

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāpitaḥ pratiṣṭhāpitau pratiṣṭhāpitāḥ
Vocativepratiṣṭhāpita pratiṣṭhāpitau pratiṣṭhāpitāḥ
Accusativepratiṣṭhāpitam pratiṣṭhāpitau pratiṣṭhāpitān
Instrumentalpratiṣṭhāpitena pratiṣṭhāpitābhyām pratiṣṭhāpitaiḥ pratiṣṭhāpitebhiḥ
Dativepratiṣṭhāpitāya pratiṣṭhāpitābhyām pratiṣṭhāpitebhyaḥ
Ablativepratiṣṭhāpitāt pratiṣṭhāpitābhyām pratiṣṭhāpitebhyaḥ
Genitivepratiṣṭhāpitasya pratiṣṭhāpitayoḥ pratiṣṭhāpitānām
Locativepratiṣṭhāpite pratiṣṭhāpitayoḥ pratiṣṭhāpiteṣu

Compound pratiṣṭhāpita -

Adverb -pratiṣṭhāpitam -pratiṣṭhāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria