सुबन्तावली ?प्रथमस्वर

Roma

पुमान्एकद्विबहु
प्रथमाप्रथमस्वरः प्रथमस्वरौ प्रथमस्वराः
सम्बोधनम्प्रथमस्वर प्रथमस्वरौ प्रथमस्वराः
द्वितीयाप्रथमस्वरम् प्रथमस्वरौ प्रथमस्वरान्
तृतीयाप्रथमस्वरेण प्रथमस्वराभ्याम् प्रथमस्वरैः प्रथमस्वरेभिः
चतुर्थीप्रथमस्वराय प्रथमस्वराभ्याम् प्रथमस्वरेभ्यः
पञ्चमीप्रथमस्वरात् प्रथमस्वराभ्याम् प्रथमस्वरेभ्यः
षष्ठीप्रथमस्वरस्य प्रथमस्वरयोः प्रथमस्वराणाम्
सप्तमीप्रथमस्वरे प्रथमस्वरयोः प्रथमस्वरेषु

समास प्रथमस्वर

अव्यय ॰प्रथमस्वरम् ॰प्रथमस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria