सुबन्तावली ?प्रस्थानविघ्नकृत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्थानविघ्नकृत् प्रस्थानविघ्नकृतौ प्रस्थानविघ्नकृतः
सम्बोधनम्प्रस्थानविघ्नकृत् प्रस्थानविघ्नकृतौ प्रस्थानविघ्नकृतः
द्वितीयाप्रस्थानविघ्नकृतम् प्रस्थानविघ्नकृतौ प्रस्थानविघ्नकृतः
तृतीयाप्रस्थानविघ्नकृता प्रस्थानविघ्नकृद्भ्याम् प्रस्थानविघ्नकृद्भिः
चतुर्थीप्रस्थानविघ्नकृते प्रस्थानविघ्नकृद्भ्याम् प्रस्थानविघ्नकृद्भ्यः
पञ्चमीप्रस्थानविघ्नकृतः प्रस्थानविघ्नकृद्भ्याम् प्रस्थानविघ्नकृद्भ्यः
षष्ठीप्रस्थानविघ्नकृतः प्रस्थानविघ्नकृतोः प्रस्थानविघ्नकृताम्
सप्तमीप्रस्थानविघ्नकृति प्रस्थानविघ्नकृतोः प्रस्थानविघ्नकृत्सु

समास प्रस्थानविघ्नकृत्

अव्यय ॰प्रस्थानविघ्नकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria