सुबन्तावली ?प्रस्थानविघ्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्थानविघ्नः प्रस्थानविघ्नौ प्रस्थानविघ्नाः
सम्बोधनम्प्रस्थानविघ्न प्रस्थानविघ्नौ प्रस्थानविघ्नाः
द्वितीयाप्रस्थानविघ्नम् प्रस्थानविघ्नौ प्रस्थानविघ्नान्
तृतीयाप्रस्थानविघ्नेन प्रस्थानविघ्नाभ्याम् प्रस्थानविघ्नैः प्रस्थानविघ्नेभिः
चतुर्थीप्रस्थानविघ्नाय प्रस्थानविघ्नाभ्याम् प्रस्थानविघ्नेभ्यः
पञ्चमीप्रस्थानविघ्नात् प्रस्थानविघ्नाभ्याम् प्रस्थानविघ्नेभ्यः
षष्ठीप्रस्थानविघ्नस्य प्रस्थानविघ्नयोः प्रस्थानविघ्नानाम्
सप्तमीप्रस्थानविघ्ने प्रस्थानविघ्नयोः प्रस्थानविघ्नेषु

समास प्रस्थानविघ्न

अव्यय ॰प्रस्थानविघ्नम् ॰प्रस्थानविघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria