सुबन्तावली ?प्रस्तावचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्तावचिन्तामणिः प्रस्तावचिन्तामणी प्रस्तावचिन्तामणयः
सम्बोधनम्प्रस्तावचिन्तामणे प्रस्तावचिन्तामणी प्रस्तावचिन्तामणयः
द्वितीयाप्रस्तावचिन्तामणिम् प्रस्तावचिन्तामणी प्रस्तावचिन्तामणीन्
तृतीयाप्रस्तावचिन्तामणिना प्रस्तावचिन्तामणिभ्याम् प्रस्तावचिन्तामणिभिः
चतुर्थीप्रस्तावचिन्तामणये प्रस्तावचिन्तामणिभ्याम् प्रस्तावचिन्तामणिभ्यः
पञ्चमीप्रस्तावचिन्तामणेः प्रस्तावचिन्तामणिभ्याम् प्रस्तावचिन्तामणिभ्यः
षष्ठीप्रस्तावचिन्तामणेः प्रस्तावचिन्तामण्योः प्रस्तावचिन्तामणीनाम्
सप्तमीप्रस्तावचिन्तामणौ प्रस्तावचिन्तामण्योः प्रस्तावचिन्तामणिषु

समास प्रस्तावचिन्तामणि

अव्यय ॰प्रस्तावचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria