सुबन्तावली ?प्रस्मर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्मर्तव्यः प्रस्मर्तव्यौ प्रस्मर्तव्याः
सम्बोधनम्प्रस्मर्तव्य प्रस्मर्तव्यौ प्रस्मर्तव्याः
द्वितीयाप्रस्मर्तव्यम् प्रस्मर्तव्यौ प्रस्मर्तव्यान्
तृतीयाप्रस्मर्तव्येन प्रस्मर्तव्याभ्याम् प्रस्मर्तव्यैः प्रस्मर्तव्येभिः
चतुर्थीप्रस्मर्तव्याय प्रस्मर्तव्याभ्याम् प्रस्मर्तव्येभ्यः
पञ्चमीप्रस्मर्तव्यात् प्रस्मर्तव्याभ्याम् प्रस्मर्तव्येभ्यः
षष्ठीप्रस्मर्तव्यस्य प्रस्मर्तव्ययोः प्रस्मर्तव्यानाम्
सप्तमीप्रस्मर्तव्ये प्रस्मर्तव्ययोः प्रस्मर्तव्येषु

समास प्रस्मर्तव्य

अव्यय ॰प्रस्मर्तव्यम् ॰प्रस्मर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria