सुबन्तावली ?प्रसर्पक

Roma

पुमान्एकद्विबहु
प्रथमाप्रसर्पकः प्रसर्पकौ प्रसर्पकाः
सम्बोधनम्प्रसर्पक प्रसर्पकौ प्रसर्पकाः
द्वितीयाप्रसर्पकम् प्रसर्पकौ प्रसर्पकान्
तृतीयाप्रसर्पकेण प्रसर्पकाभ्याम् प्रसर्पकैः प्रसर्पकेभिः
चतुर्थीप्रसर्पकाय प्रसर्पकाभ्याम् प्रसर्पकेभ्यः
पञ्चमीप्रसर्पकात् प्रसर्पकाभ्याम् प्रसर्पकेभ्यः
षष्ठीप्रसर्पकस्य प्रसर्पकयोः प्रसर्पकाणाम्
सप्तमीप्रसर्पके प्रसर्पकयोः प्रसर्पकेषु

समास प्रसर्पक

अव्यय ॰प्रसर्पकम् ॰प्रसर्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria