सुबन्तावली ?प्रसकल

Roma

पुमान्एकद्विबहु
प्रथमाप्रसकलः प्रसकलौ प्रसकलाः
सम्बोधनम्प्रसकल प्रसकलौ प्रसकलाः
द्वितीयाप्रसकलम् प्रसकलौ प्रसकलान्
तृतीयाप्रसकलेन प्रसकलाभ्याम् प्रसकलैः प्रसकलेभिः
चतुर्थीप्रसकलाय प्रसकलाभ्याम् प्रसकलेभ्यः
पञ्चमीप्रसकलात् प्रसकलाभ्याम् प्रसकलेभ्यः
षष्ठीप्रसकलस्य प्रसकलयोः प्रसकलानाम्
सप्तमीप्रसकले प्रसकलयोः प्रसकलेषु

समास प्रसकल

अव्यय ॰प्रसकलम् ॰प्रसकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria