सुबन्तावली ?प्रसज्यता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसज्यता प्रसज्यते प्रसज्यताः
सम्बोधनम्प्रसज्यते प्रसज्यते प्रसज्यताः
द्वितीयाप्रसज्यताम् प्रसज्यते प्रसज्यताः
तृतीयाप्रसज्यतया प्रसज्यताभ्याम् प्रसज्यताभिः
चतुर्थीप्रसज्यतायै प्रसज्यताभ्याम् प्रसज्यताभ्यः
पञ्चमीप्रसज्यतायाः प्रसज्यताभ्याम् प्रसज्यताभ्यः
षष्ठीप्रसज्यतायाः प्रसज्यतयोः प्रसज्यतानाम्
सप्तमीप्रसज्यतायाम् प्रसज्यतयोः प्रसज्यतासु

अव्यय ॰प्रसज्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria