सुबन्तावली ?प्रसह्यहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रसह्यहरणम् प्रसह्यहरणे प्रसह्यहरणानि
सम्बोधनम्प्रसह्यहरण प्रसह्यहरणे प्रसह्यहरणानि
द्वितीयाप्रसह्यहरणम् प्रसह्यहरणे प्रसह्यहरणानि
तृतीयाप्रसह्यहरणेन प्रसह्यहरणाभ्याम् प्रसह्यहरणैः
चतुर्थीप्रसह्यहरणाय प्रसह्यहरणाभ्याम् प्रसह्यहरणेभ्यः
पञ्चमीप्रसह्यहरणात् प्रसह्यहरणाभ्याम् प्रसह्यहरणेभ्यः
षष्ठीप्रसह्यहरणस्य प्रसह्यहरणयोः प्रसह्यहरणानाम्
सप्तमीप्रसह्यहरणे प्रसह्यहरणयोः प्रसह्यहरणेषु

समास प्रसह्यहरण

अव्यय ॰प्रसह्यहरणम् ॰प्रसह्यहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria