सुबन्तावली ?प्रसहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रसहनम् प्रसहने प्रसहनानि
सम्बोधनम्प्रसहन प्रसहने प्रसहनानि
द्वितीयाप्रसहनम् प्रसहने प्रसहनानि
तृतीयाप्रसहनेन प्रसहनाभ्याम् प्रसहनैः
चतुर्थीप्रसहनाय प्रसहनाभ्याम् प्रसहनेभ्यः
पञ्चमीप्रसहनात् प्रसहनाभ्याम् प्रसहनेभ्यः
षष्ठीप्रसहनस्य प्रसहनयोः प्रसहनानाम्
सप्तमीप्रसहने प्रसहनयोः प्रसहनेषु

समास प्रसहन

अव्यय ॰प्रसहनम् ॰प्रसहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria