सुबन्तावली ?प्रसारिताग्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रसारिताग्रः प्रसारिताग्रौ प्रसारिताग्राः
सम्बोधनम्प्रसारिताग्र प्रसारिताग्रौ प्रसारिताग्राः
द्वितीयाप्रसारिताग्रम् प्रसारिताग्रौ प्रसारिताग्रान्
तृतीयाप्रसारिताग्रेण प्रसारिताग्राभ्याम् प्रसारिताग्रैः प्रसारिताग्रेभिः
चतुर्थीप्रसारिताग्राय प्रसारिताग्राभ्याम् प्रसारिताग्रेभ्यः
पञ्चमीप्रसारिताग्रात् प्रसारिताग्राभ्याम् प्रसारिताग्रेभ्यः
षष्ठीप्रसारिताग्रस्य प्रसारिताग्रयोः प्रसारिताग्राणाम्
सप्तमीप्रसारिताग्रे प्रसारिताग्रयोः प्रसारिताग्रेषु

समास प्रसारिताग्र

अव्यय ॰प्रसारिताग्रम् ॰प्रसारिताग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria