सुबन्तावली ?प्रसारिताङ्गुलि आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसारिताङ्गुलि आ प्रसारिताङ्गुलि ए प्रसारिताङ्गुलि आः
सम्बोधनम्प्रसारिताङ्गुलि ए प्रसारिताङ्गुलि ए प्रसारिताङ्गुलि आः
द्वितीयाप्रसारिताङ्गुलि आम् प्रसारिताङ्गुलि ए प्रसारिताङ्गुलि आः
तृतीयाप्रसारिताङ्गुलि अया प्रसारिताङ्गुलि आभ्याम् प्रसारिताङ्गुलि आभिः
चतुर्थीप्रसारिताङ्गुलि आयै प्रसारिताङ्गुलि आभ्याम् प्रसारिताङ्गुलि आभ्यः
पञ्चमीप्रसारिताङ्गुलि आयाः प्रसारिताङ्गुलि आभ्याम् प्रसारिताङ्गुलि आभ्यः
षष्ठीप्रसारिताङ्गुलि आयाः प्रसारिताङ्गुलि अयोः प्रसारिताङ्गुलि आनाम्
सप्तमीप्रसारिताङ्गुलि आयाम् प्रसारिताङ्गुलि अयोः प्रसारिताङ्गुलि आसु

अव्यय ॰प्रसारिताङ्गुलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria