Declension table of ?praphultā

Deva

FeminineSingularDualPlural
Nominativepraphultā praphulte praphultāḥ
Vocativepraphulte praphulte praphultāḥ
Accusativepraphultām praphulte praphultāḥ
Instrumentalpraphultayā praphultābhyām praphultābhiḥ
Dativepraphultāyai praphultābhyām praphultābhyaḥ
Ablativepraphultāyāḥ praphultābhyām praphultābhyaḥ
Genitivepraphultāyāḥ praphultayoḥ praphultānām
Locativepraphultāyām praphultayoḥ praphultāsu

Adverb -praphultam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria