Declension table of ?pranartitā

Deva

FeminineSingularDualPlural
Nominativepranartitā pranartite pranartitāḥ
Vocativepranartite pranartite pranartitāḥ
Accusativepranartitām pranartite pranartitāḥ
Instrumentalpranartitayā pranartitābhyām pranartitābhiḥ
Dativepranartitāyai pranartitābhyām pranartitābhyaḥ
Ablativepranartitāyāḥ pranartitābhyām pranartitābhyaḥ
Genitivepranartitāyāḥ pranartitayoḥ pranartitānām
Locativepranartitāyām pranartitayoḥ pranartitāsu

Adverb -pranartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria