Declension table of pranartita

Deva

NeuterSingularDualPlural
Nominativepranartitam pranartite pranartitāni
Vocativepranartita pranartite pranartitāni
Accusativepranartitam pranartite pranartitāni
Instrumentalpranartitena pranartitābhyām pranartitaiḥ
Dativepranartitāya pranartitābhyām pranartitebhyaḥ
Ablativepranartitāt pranartitābhyām pranartitebhyaḥ
Genitivepranartitasya pranartitayoḥ pranartitānām
Locativepranartite pranartitayoḥ pranartiteṣu

Compound pranartita -

Adverb -pranartitam -pranartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria