Declension table of ?pranṛttā

Deva

FeminineSingularDualPlural
Nominativepranṛttā pranṛtte pranṛttāḥ
Vocativepranṛtte pranṛtte pranṛttāḥ
Accusativepranṛttām pranṛtte pranṛttāḥ
Instrumentalpranṛttayā pranṛttābhyām pranṛttābhiḥ
Dativepranṛttāyai pranṛttābhyām pranṛttābhyaḥ
Ablativepranṛttāyāḥ pranṛttābhyām pranṛttābhyaḥ
Genitivepranṛttāyāḥ pranṛttayoḥ pranṛttānām
Locativepranṛttāyām pranṛttayoḥ pranṛttāsu

Adverb -pranṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria