सुबन्तावली ?प्रलवितृ

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रलवितृ प्रलवितृणी प्रलवितॄणि
सम्बोधनम्प्रलवितृ प्रलवितृणी प्रलवितॄणि
द्वितीयाप्रलवितृ प्रलवितृणी प्रलवितॄणि
तृतीयाप्रलवितृणा प्रलवितृभ्याम् प्रलवितृभिः
चतुर्थीप्रलवितृणे प्रलवितृभ्याम् प्रलवितृभ्यः
पञ्चमीप्रलवितृणः प्रलवितृभ्याम् प्रलवितृभ्यः
षष्ठीप्रलवितृणः प्रलवितृणोः प्रलवितॄणाम्
सप्तमीप्रलवितृणि प्रलवितृणोः प्रलवितृषु

समास प्रलवितृ

अव्यय ॰प्रलवितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria