सुबन्तावली ?प्रलवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रलवनम् प्रलवने प्रलवनानि
सम्बोधनम्प्रलवन प्रलवने प्रलवनानि
द्वितीयाप्रलवनम् प्रलवने प्रलवनानि
तृतीयाप्रलवनेन प्रलवनाभ्याम् प्रलवनैः
चतुर्थीप्रलवनाय प्रलवनाभ्याम् प्रलवनेभ्यः
पञ्चमीप्रलवनात् प्रलवनाभ्याम् प्रलवनेभ्यः
षष्ठीप्रलवनस्य प्रलवनयोः प्रलवनानाम्
सप्तमीप्रलवने प्रलवनयोः प्रलवनेषु

समास प्रलवन

अव्यय ॰प्रलवनम् ॰प्रलवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria