सुबन्तावली ?प्रकीर्णकेषी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकीर्णकेषी प्रकीर्णकेष्यौ प्रकीर्णकेष्यः
सम्बोधनम्प्रकीर्णकेषि प्रकीर्णकेष्यौ प्रकीर्णकेष्यः
द्वितीयाप्रकीर्णकेषीम् प्रकीर्णकेष्यौ प्रकीर्णकेषीः
तृतीयाप्रकीर्णकेष्या प्रकीर्णकेषीभ्याम् प्रकीर्णकेषीभिः
चतुर्थीप्रकीर्णकेष्यै प्रकीर्णकेषीभ्याम् प्रकीर्णकेषीभ्यः
पञ्चमीप्रकीर्णकेष्याः प्रकीर्णकेषीभ्याम् प्रकीर्णकेषीभ्यः
षष्ठीप्रकीर्णकेष्याः प्रकीर्णकेष्योः प्रकीर्णकेषीणाम्
सप्तमीप्रकीर्णकेष्याम् प्रकीर्णकेष्योः प्रकीर्णकेषीषु

समास प्रकीर्णकेषि प्रकीर्णकेषी

अव्यय ॰प्रकीर्णकेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria