सुबन्तावली ?प्रकरणपाद

Roma

पुमान्एकद्विबहु
प्रथमाप्रकरणपादः प्रकरणपादौ प्रकरणपादाः
सम्बोधनम्प्रकरणपाद प्रकरणपादौ प्रकरणपादाः
द्वितीयाप्रकरणपादम् प्रकरणपादौ प्रकरणपादान्
तृतीयाप्रकरणपादेन प्रकरणपादाभ्याम् प्रकरणपादैः प्रकरणपादेभिः
चतुर्थीप्रकरणपादाय प्रकरणपादाभ्याम् प्रकरणपादेभ्यः
पञ्चमीप्रकरणपादात् प्रकरणपादाभ्याम् प्रकरणपादेभ्यः
षष्ठीप्रकरणपादस्य प्रकरणपादयोः प्रकरणपादानाम्
सप्तमीप्रकरणपादे प्रकरणपादयोः प्रकरणपादेषु

समास प्रकरणपाद

अव्यय ॰प्रकरणपादम् ॰प्रकरणपादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria