Declension table of ?prakṣyantī

Deva

FeminineSingularDualPlural
Nominativeprakṣyantī prakṣyantyau prakṣyantyaḥ
Vocativeprakṣyanti prakṣyantyau prakṣyantyaḥ
Accusativeprakṣyantīm prakṣyantyau prakṣyantīḥ
Instrumentalprakṣyantyā prakṣyantībhyām prakṣyantībhiḥ
Dativeprakṣyantyai prakṣyantībhyām prakṣyantībhyaḥ
Ablativeprakṣyantyāḥ prakṣyantībhyām prakṣyantībhyaḥ
Genitiveprakṣyantyāḥ prakṣyantyoḥ prakṣyantīnām
Locativeprakṣyantyām prakṣyantyoḥ prakṣyantīṣu

Compound prakṣyanti - prakṣyantī -

Adverb -prakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria