Declension table of ?prakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprakṣyamāṇā prakṣyamāṇe prakṣyamāṇāḥ
Vocativeprakṣyamāṇe prakṣyamāṇe prakṣyamāṇāḥ
Accusativeprakṣyamāṇām prakṣyamāṇe prakṣyamāṇāḥ
Instrumentalprakṣyamāṇayā prakṣyamāṇābhyām prakṣyamāṇābhiḥ
Dativeprakṣyamāṇāyai prakṣyamāṇābhyām prakṣyamāṇābhyaḥ
Ablativeprakṣyamāṇāyāḥ prakṣyamāṇābhyām prakṣyamāṇābhyaḥ
Genitiveprakṣyamāṇāyāḥ prakṣyamāṇayoḥ prakṣyamāṇānām
Locativeprakṣyamāṇāyām prakṣyamāṇayoḥ prakṣyamāṇāsu

Adverb -prakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria