Declension table of ?prakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprakṣyamāṇam prakṣyamāṇe prakṣyamāṇāni
Vocativeprakṣyamāṇa prakṣyamāṇe prakṣyamāṇāni
Accusativeprakṣyamāṇam prakṣyamāṇe prakṣyamāṇāni
Instrumentalprakṣyamāṇena prakṣyamāṇābhyām prakṣyamāṇaiḥ
Dativeprakṣyamāṇāya prakṣyamāṇābhyām prakṣyamāṇebhyaḥ
Ablativeprakṣyamāṇāt prakṣyamāṇābhyām prakṣyamāṇebhyaḥ
Genitiveprakṣyamāṇasya prakṣyamāṇayoḥ prakṣyamāṇānām
Locativeprakṣyamāṇe prakṣyamāṇayoḥ prakṣyamāṇeṣu

Compound prakṣyamāṇa -

Adverb -prakṣyamāṇam -prakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria