सुबन्तावली ?प्रकृतिभूतेकार

Roma

पुमान्एकद्विबहु
प्रथमाप्रकृतिभूतेकारः प्रकृतिभूतेकारौ प्रकृतिभूतेकाराः
सम्बोधनम्प्रकृतिभूतेकार प्रकृतिभूतेकारौ प्रकृतिभूतेकाराः
द्वितीयाप्रकृतिभूतेकारम् प्रकृतिभूतेकारौ प्रकृतिभूतेकारान्
तृतीयाप्रकृतिभूतेकारेण प्रकृतिभूतेकाराभ्याम् प्रकृतिभूतेकारैः प्रकृतिभूतेकारेभिः
चतुर्थीप्रकृतिभूतेकाराय प्रकृतिभूतेकाराभ्याम् प्रकृतिभूतेकारेभ्यः
पञ्चमीप्रकृतिभूतेकारात् प्रकृतिभूतेकाराभ्याम् प्रकृतिभूतेकारेभ्यः
षष्ठीप्रकृतिभूतेकारस्य प्रकृतिभूतेकारयोः प्रकृतिभूतेकाराणाम्
सप्तमीप्रकृतिभूतेकारे प्रकृतिभूतेकारयोः प्रकृतिभूतेकारेषु

समास प्रकृतिभूतेकार

अव्यय ॰प्रकृतिभूतेकारम् ॰प्रकृतिभूतेकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria