सुबन्तावली ?प्रकॢप्तस्नानमण्डना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकॢप्तस्नानमण्डना प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनाः
सम्बोधनम्प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनाः
द्वितीयाप्रकॢप्तस्नानमण्डनाम् प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनाः
तृतीयाप्रकॢप्तस्नानमण्डनया प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनाभिः
चतुर्थीप्रकॢप्तस्नानमण्डनायै प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनाभ्यः
पञ्चमीप्रकॢप्तस्नानमण्डनायाः प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनाभ्यः
षष्ठीप्रकॢप्तस्नानमण्डनायाः प्रकॢप्तस्नानमण्डनयोः प्रकॢप्तस्नानमण्डनानाम्
सप्तमीप्रकॢप्तस्नानमण्डनायाम् प्रकॢप्तस्नानमण्डनयोः प्रकॢप्तस्नानमण्डनासु

अव्यय ॰प्रकॢप्तस्नानमण्डनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria