सुबन्तावली ?प्रकॢप्तस्नानमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रकॢप्तस्नानमण्डनम् प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनानि
सम्बोधनम्प्रकॢप्तस्नानमण्डन प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनानि
द्वितीयाप्रकॢप्तस्नानमण्डनम् प्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनानि
तृतीयाप्रकॢप्तस्नानमण्डनेन प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनैः
चतुर्थीप्रकॢप्तस्नानमण्डनाय प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनेभ्यः
पञ्चमीप्रकॢप्तस्नानमण्डनात् प्रकॢप्तस्नानमण्डनाभ्याम् प्रकॢप्तस्नानमण्डनेभ्यः
षष्ठीप्रकॢप्तस्नानमण्डनस्य प्रकॢप्तस्नानमण्डनयोः प्रकॢप्तस्नानमण्डनानाम्
सप्तमीप्रकॢप्तस्नानमण्डने प्रकॢप्तस्नानमण्डनयोः प्रकॢप्तस्नानमण्डनेषु

समास प्रकॢप्तस्नानमण्डन

अव्यय ॰प्रकॢप्तस्नानमण्डनम् ॰प्रकॢप्तस्नानमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria