Declension table of ?praiṇya

Deva

MasculineSingularDualPlural
Nominativepraiṇyaḥ praiṇyau praiṇyāḥ
Vocativepraiṇya praiṇyau praiṇyāḥ
Accusativepraiṇyam praiṇyau praiṇyān
Instrumentalpraiṇyena praiṇyābhyām praiṇyaiḥ praiṇyebhiḥ
Dativepraiṇyāya praiṇyābhyām praiṇyebhyaḥ
Ablativepraiṇyāt praiṇyābhyām praiṇyebhyaḥ
Genitivepraiṇyasya praiṇyayoḥ praiṇyānām
Locativepraiṇye praiṇyayoḥ praiṇyeṣu

Compound praiṇya -

Adverb -praiṇyam -praiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria