Declension table of ?praiṇitavyā

Deva

FeminineSingularDualPlural
Nominativepraiṇitavyā praiṇitavye praiṇitavyāḥ
Vocativepraiṇitavye praiṇitavye praiṇitavyāḥ
Accusativepraiṇitavyām praiṇitavye praiṇitavyāḥ
Instrumentalpraiṇitavyayā praiṇitavyābhyām praiṇitavyābhiḥ
Dativepraiṇitavyāyai praiṇitavyābhyām praiṇitavyābhyaḥ
Ablativepraiṇitavyāyāḥ praiṇitavyābhyām praiṇitavyābhyaḥ
Genitivepraiṇitavyāyāḥ praiṇitavyayoḥ praiṇitavyānām
Locativepraiṇitavyāyām praiṇitavyayoḥ praiṇitavyāsu

Adverb -praiṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria