Declension table of ?praiṇitavya

Deva

NeuterSingularDualPlural
Nominativepraiṇitavyam praiṇitavye praiṇitavyāni
Vocativepraiṇitavya praiṇitavye praiṇitavyāni
Accusativepraiṇitavyam praiṇitavye praiṇitavyāni
Instrumentalpraiṇitavyena praiṇitavyābhyām praiṇitavyaiḥ
Dativepraiṇitavyāya praiṇitavyābhyām praiṇitavyebhyaḥ
Ablativepraiṇitavyāt praiṇitavyābhyām praiṇitavyebhyaḥ
Genitivepraiṇitavyasya praiṇitavyayoḥ praiṇitavyānām
Locativepraiṇitavye praiṇitavyayoḥ praiṇitavyeṣu

Compound praiṇitavya -

Adverb -praiṇitavyam -praiṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria