Declension table of ?praiṇitavya

Deva

MasculineSingularDualPlural
Nominativepraiṇitavyaḥ praiṇitavyau praiṇitavyāḥ
Vocativepraiṇitavya praiṇitavyau praiṇitavyāḥ
Accusativepraiṇitavyam praiṇitavyau praiṇitavyān
Instrumentalpraiṇitavyena praiṇitavyābhyām praiṇitavyaiḥ praiṇitavyebhiḥ
Dativepraiṇitavyāya praiṇitavyābhyām praiṇitavyebhyaḥ
Ablativepraiṇitavyāt praiṇitavyābhyām praiṇitavyebhyaḥ
Genitivepraiṇitavyasya praiṇitavyayoḥ praiṇitavyānām
Locativepraiṇitavye praiṇitavyayoḥ praiṇitavyeṣu

Compound praiṇitavya -

Adverb -praiṇitavyam -praiṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria