Declension table of ?praiṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepraiṇiṣyamāṇā praiṇiṣyamāṇe praiṇiṣyamāṇāḥ
Vocativepraiṇiṣyamāṇe praiṇiṣyamāṇe praiṇiṣyamāṇāḥ
Accusativepraiṇiṣyamāṇām praiṇiṣyamāṇe praiṇiṣyamāṇāḥ
Instrumentalpraiṇiṣyamāṇayā praiṇiṣyamāṇābhyām praiṇiṣyamāṇābhiḥ
Dativepraiṇiṣyamāṇāyai praiṇiṣyamāṇābhyām praiṇiṣyamāṇābhyaḥ
Ablativepraiṇiṣyamāṇāyāḥ praiṇiṣyamāṇābhyām praiṇiṣyamāṇābhyaḥ
Genitivepraiṇiṣyamāṇāyāḥ praiṇiṣyamāṇayoḥ praiṇiṣyamāṇānām
Locativepraiṇiṣyamāṇāyām praiṇiṣyamāṇayoḥ praiṇiṣyamāṇāsu

Adverb -praiṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria