Declension table of ?praiṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepraiṇiṣyamāṇam praiṇiṣyamāṇe praiṇiṣyamāṇāni
Vocativepraiṇiṣyamāṇa praiṇiṣyamāṇe praiṇiṣyamāṇāni
Accusativepraiṇiṣyamāṇam praiṇiṣyamāṇe praiṇiṣyamāṇāni
Instrumentalpraiṇiṣyamāṇena praiṇiṣyamāṇābhyām praiṇiṣyamāṇaiḥ
Dativepraiṇiṣyamāṇāya praiṇiṣyamāṇābhyām praiṇiṣyamāṇebhyaḥ
Ablativepraiṇiṣyamāṇāt praiṇiṣyamāṇābhyām praiṇiṣyamāṇebhyaḥ
Genitivepraiṇiṣyamāṇasya praiṇiṣyamāṇayoḥ praiṇiṣyamāṇānām
Locativepraiṇiṣyamāṇe praiṇiṣyamāṇayoḥ praiṇiṣyamāṇeṣu

Compound praiṇiṣyamāṇa -

Adverb -praiṇiṣyamāṇam -praiṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria