Declension table of ?praiṇantī

Deva

FeminineSingularDualPlural
Nominativepraiṇantī praiṇantyau praiṇantyaḥ
Vocativepraiṇanti praiṇantyau praiṇantyaḥ
Accusativepraiṇantīm praiṇantyau praiṇantīḥ
Instrumentalpraiṇantyā praiṇantībhyām praiṇantībhiḥ
Dativepraiṇantyai praiṇantībhyām praiṇantībhyaḥ
Ablativepraiṇantyāḥ praiṇantībhyām praiṇantībhyaḥ
Genitivepraiṇantyāḥ praiṇantyoḥ praiṇantīnām
Locativepraiṇantyām praiṇantyoḥ praiṇantīṣu

Compound praiṇanti - praiṇantī -

Adverb -praiṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria