Declension table of ?praiṇanīya

Deva

MasculineSingularDualPlural
Nominativepraiṇanīyaḥ praiṇanīyau praiṇanīyāḥ
Vocativepraiṇanīya praiṇanīyau praiṇanīyāḥ
Accusativepraiṇanīyam praiṇanīyau praiṇanīyān
Instrumentalpraiṇanīyena praiṇanīyābhyām praiṇanīyaiḥ praiṇanīyebhiḥ
Dativepraiṇanīyāya praiṇanīyābhyām praiṇanīyebhyaḥ
Ablativepraiṇanīyāt praiṇanīyābhyām praiṇanīyebhyaḥ
Genitivepraiṇanīyasya praiṇanīyayoḥ praiṇanīyānām
Locativepraiṇanīye praiṇanīyayoḥ praiṇanīyeṣu

Compound praiṇanīya -

Adverb -praiṇanīyam -praiṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria