Declension table of ?praiṇamāna

Deva

MasculineSingularDualPlural
Nominativepraiṇamānaḥ praiṇamānau praiṇamānāḥ
Vocativepraiṇamāna praiṇamānau praiṇamānāḥ
Accusativepraiṇamānam praiṇamānau praiṇamānān
Instrumentalpraiṇamānena praiṇamānābhyām praiṇamānaiḥ praiṇamānebhiḥ
Dativepraiṇamānāya praiṇamānābhyām praiṇamānebhyaḥ
Ablativepraiṇamānāt praiṇamānābhyām praiṇamānebhyaḥ
Genitivepraiṇamānasya praiṇamānayoḥ praiṇamānānām
Locativepraiṇamāne praiṇamānayoḥ praiṇamāneṣu

Compound praiṇamāna -

Adverb -praiṇamānam -praiṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria