सुबन्तावली ?प्रहसती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहसती प्रहसत्यौ प्रहसत्यः
सम्बोधनम्प्रहसति प्रहसत्यौ प्रहसत्यः
द्वितीयाप्रहसतीम् प्रहसत्यौ प्रहसतीः
तृतीयाप्रहसत्या प्रहसतीभ्याम् प्रहसतीभिः
चतुर्थीप्रहसत्यै प्रहसतीभ्याम् प्रहसतीभ्यः
पञ्चमीप्रहसत्याः प्रहसतीभ्याम् प्रहसतीभ्यः
षष्ठीप्रहसत्याः प्रहसत्योः प्रहसतीनाम्
सप्तमीप्रहसत्याम् प्रहसत्योः प्रहसतीषु

समास प्रहसति प्रहसती

अव्यय ॰प्रहसति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria