सुबन्तावली ?प्रद्युम्नोपाख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रद्युम्नोपाख्यानम् प्रद्युम्नोपाख्याने प्रद्युम्नोपाख्यानानि
सम्बोधनम्प्रद्युम्नोपाख्यान प्रद्युम्नोपाख्याने प्रद्युम्नोपाख्यानानि
द्वितीयाप्रद्युम्नोपाख्यानम् प्रद्युम्नोपाख्याने प्रद्युम्नोपाख्यानानि
तृतीयाप्रद्युम्नोपाख्यानेन प्रद्युम्नोपाख्यानाभ्याम् प्रद्युम्नोपाख्यानैः
चतुर्थीप्रद्युम्नोपाख्यानाय प्रद्युम्नोपाख्यानाभ्याम् प्रद्युम्नोपाख्यानेभ्यः
पञ्चमीप्रद्युम्नोपाख्यानात् प्रद्युम्नोपाख्यानाभ्याम् प्रद्युम्नोपाख्यानेभ्यः
षष्ठीप्रद्युम्नोपाख्यानस्य प्रद्युम्नोपाख्यानयोः प्रद्युम्नोपाख्यानानाम्
सप्तमीप्रद्युम्नोपाख्याने प्रद्युम्नोपाख्यानयोः प्रद्युम्नोपाख्यानेषु

समास प्रद्युम्नोपाख्यान

अव्यय ॰प्रद्युम्नोपाख्यानम् ॰प्रद्युम्नोपाख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria