Declension table of ?pradakṣiṇyamāna

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇyamānaḥ pradakṣiṇyamānau pradakṣiṇyamānāḥ
Vocativepradakṣiṇyamāna pradakṣiṇyamānau pradakṣiṇyamānāḥ
Accusativepradakṣiṇyamānam pradakṣiṇyamānau pradakṣiṇyamānān
Instrumentalpradakṣiṇyamānena pradakṣiṇyamānābhyām pradakṣiṇyamānaiḥ pradakṣiṇyamānebhiḥ
Dativepradakṣiṇyamānāya pradakṣiṇyamānābhyām pradakṣiṇyamānebhyaḥ
Ablativepradakṣiṇyamānāt pradakṣiṇyamānābhyām pradakṣiṇyamānebhyaḥ
Genitivepradakṣiṇyamānasya pradakṣiṇyamānayoḥ pradakṣiṇyamānānām
Locativepradakṣiṇyamāne pradakṣiṇyamānayoḥ pradakṣiṇyamāneṣu

Compound pradakṣiṇyamāna -

Adverb -pradakṣiṇyamānam -pradakṣiṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria